搜索 Abhijāti 的结果: ◎ Concise P-E Dictionary Abhijāti abhijāti:f. [abhi-jāti] (家庭)出身,階級,種類. cf. ābhijāti,abhijacca. ◎ 《パーリ语辞典》 Abhijāti abhijāti:f. [abhi-jāti] 生まれ,階級,種類. cf. ābhijāti,abhijacca. ◎ 《巴汉词典》 Abhijāti Abhijāti,【阴】 1. 再生,降落。 2. 种类。(p32) ◎ 《巴汉词典》 Abhijāti Abhijāti,ābhijāti,(abhi全面+jāti生),【阴】1.再生,降落。2.种类。chaḷabhijātiyo,六生类。富兰那‧迦叶(Pūraṇa Kassapa)宣称有「六生类」(chaḷabhijātiyo),即:(1)黑(kaṇhābhijāti,包括屠夫、猎人、盗贼等)、(2)蓝(nīlābhijāti,比丘、及其余一切之业因论者kammavādā、业果论者kriyavādā)、(3)红(lohitābhijāti,只穿一衣的耆那教徒,比前两种人更清净)、(4)黄(haliddābhijāti,由裸体外道的白衣在家人)、(5)白(sukkābhijāti,男女邪命外道)、与(6)究竟白(paramasukkābhijāti,由难陀?瓦加(Nanda Vaccha)、提沙?桑提加(Kisa Saṁkicca)与末伽梨?瞿舍梨(Makkhali Gosāla)所组成,他们最清净)。(cf.《增支部》A.6.57./III,384.) 世尊否定这种说法,说「六生类」︰(1)黑生类(生於卑贱家)而生起黑法(身语意行恶行,死后生恶趣),(2)黑生类而生起白法(身语意行善行,死后生善趣),(3)黑生类(安住於四念住,修七觉支)生起非黑非白之涅盘(akaṇhaṁ asukkaṁ nibbānaṁ),(4)白生类(生於尊贵家)而生起黑法,(5)白生类生起白法,(6)白生类生起非黑非白之涅盘。(A.6.57./III,384-7)。 ◎ Pali Myanmar Dictionary Abhijāti abhijāti:abhijāti(thī) အဘိဇာတိ(ထီ) [abhi+ja+na+ti] [အဘိ+ဇ+န+တိ] ◎ Concise P-E Dictionary Abhijāti abhijāti:[f.] 1. rebirth; descent; 2. species. ◎ PTS P-E Dictionary Abhijāti Abhijāti,(f.) [abhi + jāti] 1. Species. Only as t. t. in use by certain non-Buddhist teachers. They divided mankind into six species,each named after a colour D.I,53,54; A.III,383 ff. (quoted DA.I,162) gives details of each species. Two of them,the black and the white,are interpreted in a Buddhist sense at D.III,250,M.II,222,and Netti 158. This interpretation (but not the theory of the six species) has been widely adopted by subsequent Hindu writers. -- 2. Rebirth,descent,Miln.226. (Page 63) ◎ Pali-Dictonary from VRI Abhijāti abhijāti:Origin,race,birth ◎ Tipiṭaka Pāḷi-Myanmar Dictionary Abhijāti abhijāti:"အဘိဇာတိ(ထီ) [အဘိ+ဇ+န+တိ] (၁) အမ်ိဳး၊ ဇာတ္။ (၂) ျဖစ္ေပၚျခင္း၊ ေမြးဖြားျခင္း၊ မီး႐ွဴးသန္႔စင္-ဖြားျမင္-ျခင္း။ (၃) ျမတ္ေသာ အမ်ိဳးဇာတ္။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary Abhijāti abhijāti:အဘိ-ဇာတိ(ဣ) ျမတ္ေသာ အမ်ိဳး။ ◎ 《パーリ语辞典》 Ābhijāti ābhijāti:=abhijāti.  与 Abhijāti 相似的巴利词: abhijāti abhijāti abhijāti abhijāti abhijāti abhijāti abhijāti abhijāti abhijāti abhijāti ābhijāti abhijātihetu abhijātihetu abhijātika abhijātika abhijātika abhijātika abhijātika abhijātika abhijātikkhaṇa abhijātikkhaṇa abhijātiko abhijātipaññatti abhijātipaññatti abhijātitā abhijātitā abhijātiṭṭhāna abhijātiṭṭhāna abhijātivantu abhijātivantu abhijātivattita abhijātivattita Chaḷabhijātihetu Chaḷabhijātihetu Chaḷabhijātisutta Chaḷabhijātisutta Chalabhijātiya Sutta Kalyāṇābhijātika Kalyāṇābhijātika Kaṇhābhijāti Kaṇhābhijāti Kaṇhābhijātihetu Kaṇhābhijātihetu Kaṇhābhijātika Kaṇhābhijātika Kaṇhābhijātika Kaṇhābhijātinibbattihetu Kaṇhābhijātinibbattihetu Kaṇhābhijātiya Kaṇhābhijātiya Kaṇhasukkābhijātihetu Kaṇhasukkābhijātihetu Laddhābhijātika Laddhābhijātika Lohitābhijāti Lohitābhijāti Nīlābhijāti Nīlābhijāti Tathābhijāti Tathābhijāti Vāyāmajanitābhijāti Vāyāmajanitābhijāti |