搜索 Arahaṁ 的结果: ◎ 《巴汉词典》 Arahaṁ Arahaṁ,(梵 arhat﹐巴 arahant)﹐【中】(主格)阿罗汉,又作阿罗诃,略称罗汉。意译应、应供(值得供养者)、应真、杀贼、无学(asekha)、真人(sappurisa)。bhagavā arahaṁ sammāsambuddho(世尊 阿罗汉 正自觉者)。北传有「六种阿罗汉」及「九种阿罗汉」之说不见於上座部佛教,其中如「退法(阿罗汉)」(parihāna-dhamma),遇恶缘便退失阿罗汉果之说不能成立,依巴利阿毘达摩所说,在「阿罗汉道心」(见道位),永断五上分结,已断的五下分结与五上分结,永不再卷土重来。S.22.76./III,83.︰Yāvatā,bhikkhave,sattāvāsā,yāvatā bhavaggaṁ,ete aggā,ete seṭṭhā lokasmiṁ yadidaṁ arahanto”ti.(诸比丘!乃至於有情居,乃至有顶(天),在世间这是最高(的生物)、这是最胜(的生物),即是阿罗汉。) SA.3.24./I,165.︰arahattamaggeneva thinamiddhaṁ,tathā uddhaccaṁ,tatiyeneva kukkuccaṁ.(阿罗汉断惛沉、睡眠、掉举、恶作(懊悔))。A.6.66./III,421:“Cha,bhikkhave,dhamme appahāya abhabbo arahattaṁ sacchikātuṁ.Katame cha? Thinaṁ,middhaṁ,uddhaccaṁ,kukkuccaṁ,assaddhiyaṁ,pamādaṁ-(诸比丘!若不断六法,则不能证阿罗汉果。什么是六呢?即:1惛忱、2睡眠、3掉举、4恶作、4不信、6放逸。) ◎ Pali Myanmar Dictionary Arahaṃ arahaṃ:arahaṃ(pu) အရဟံ(ပု) [(1) ārakā-hūso nimha ā- kā-mha ā- a-rassaç ka- haṃ-pru,(ka- ha-pru,niggalā).] [(၁) အာရကာ-ဟူေသာ နိပါတ္ပုဒ္မွ အာ-ႏွင့္ ကာ-တို႔မွ အာ-ကို အ-ရႆ,က-ကို ဟံ-ျပဳ၊ (က-ကို ဟ-ျပဳ၊ နိဂၢဟိတ္လာ)။] ◎ Pali-Dictonary from VRI Arahaṃ arahaṃ:A venerable person,a holy man,a saint; one who has attained final sanctification,an arhat ◎ Pali-Dictonary from VRI Arahaṃ arahaṃ:Worthy,venerable,sanctified,holy ◎ Tipiṭaka Pāḷi-Myanmar Dictionary Arahaṃ arahaṃ:အရဟံ (ပု) [(၁) အာရကာ-ဟူေသာ နိပါတ္ပုဒ္မွ အာ-ႏွင့္ ကာ-တို႔မွ အာ-ကို အ-ရႆ,က-ကို ဟံ-ျပဳ၊ (က-ကို ဟ-ျပဳ၊ နိဂၢဟိတ္လာ)။] က-ကို ဟံ-ျပဳ၊ (က-ကို ဟ-ျပဳ၊ နိဂၢဟိတ္လာ)။ မူရင္းၾကည့္ပါ။  与 Arahaṁ 相似的巴利词: aparikkhakagarahāmukha aparikkhakagarahāmukha aparikkhaṇagarahāmukha aparikkhaṇagarahāmukha arahaṁ arahaṃ arahaṃ arahaṃ arahaṃ araham sutta arahāma arahāma arahāmi arahāmi Garahāma Garahāma Garahamāna Garahamāna Garahamāna Garahamāna Garahāmi Garahāmi Garahamocana Garahamocana Garahāmocana Garahāmocana Garahamokkha Garahamokkha Garahāmukha Garahāmukha Yathārahaṃ Yathārahaṃ Yathārahaṃ |