搜索 Sabba 的结果: ◎ 《汉译パーリ语辞典》 sabba sabba:a.n.[Sk.sarva] 一切的,所有的,一切的東西.(sg.) nom.sabbaṃ; instr.sabbena; abl.sabbato,sabbaso; (pl.) m.nom.acc.sabbe; gen.sabbesaṃ.sabbaṃ atthi 在一切情況下.sabbaṃ ādittaṃ 一切燒毀.-ākusala 一切的不善.-āpaṇa 百貨店.-kāya 一切身,全身.-dassāvin,-dassin 一切見者.-dhamma 一切法.-ppahāyin 一切斷者.-loka 一切世間.-vidū 一切知者. ◎ 《パーリ语辞典》 sabba sabba:a.n.[Sk.sarva] 一切の,すべて,一切のもの.(sg.) nom.sabbaṃ; instr.sabbena; abl.sabbato,sabbaso; (pl.) m.nom.acc.sabbe; gen.sabbesaṃ.sabbaṃ atthi 一切は有なり.sabbaṃ ādittaṃ 一切は焼かれている.-ākusala 一切の不善.-āpaṇa 百貨店.-kāya 一切身,全身.-dassāvin,-dassin 一切見者.-dhamma 一切法.-ppahāyin 一切断者.-loka 一切世間.-vidū 一切知者. ◎ 《巴汉词典》 Sabba Sabba,【形】 所有的,每一的,全部的,整个的。 ~kanittha,【形】 其中最年轻的。 ~kammika,【形】 不管部长。 ~ññū,~vidū,【形】 都懂的(万事通)。【阳】 无所不知者(佛陀)。 ~ññutā,【 阴】 无所不知。 ~ṭṭhaka,【形】 每部分都有八个的。 ~tthaka,【形】 关系到每件事物的,打杂的人。 ~paṭhama,【形】 (位置或时间)最先的。 ~paṭhamaŋ,【副】 在全部之前,非常早地。 ~sata,【形】 每部分都有一百个的。 ~sovaṇṇa,【形】 全是金制的。 ~ssa,【中】 全部财产。 ~ssaharaṇa,【中】 没收全部财产。(p321) ◎ 《巴汉词典》 Sabba Sabba,(梵sarva),【形】所有的(all),每一的(every),全部的(whole),整个的(entire)。【阳】:单.主.sabbo;复.主sabbe;单.呼.sabba﹑sabbā;复.呼sabbe;单.宾.sabbaṁ;复.宾.sabbe;单.具.sabbena;复.具.sabbehi﹑sabbebhi;单.离.sabbasmā﹑sabbamhā;复.离.sabbehi﹑sabbebhi;单.与.﹑属.sabbassa;复.与.﹑属.sabbesaṁ﹑sabbesānaṁ;单.处.sabbasmiṁ﹑sabbamhi);复.处.sabbesu。【阴】:单.主sabbā;复.主.sabbā﹑sabbāyo;单.呼.sabbe;复.呼sabbāyo;单.宾.sabbaṁ;复.宾.sabbā﹑sabbāyo;单.具.﹑离.sabbāya;复.具.﹑离.sabbāhi﹑sabbābhi;单.与.﹑属.sabbāya﹑sabbassā;复.与.﹑属.sabbāsaṁ﹑sabbāsānaṁ;单.处.sabbāya﹑sabbassā﹑sabbāyaṁ﹑sabbassaṁ;复.处.sabbāsu。【中】:单.主.sabbaṁ;复.主.sabbāni;单.宾.sabbaṁ;复.宾.sabbāni。单.呼.sabba﹑sabbā;复.呼sabbāni 。sabbakanittha,【形】其中最年轻的。sabbakammika,【形】不管部长。sabbaññū,sabbavidū (梵sarvajña),【形】全知的(all-knowing万事通),古音译:萨云若。【阳】无所不知者(the Ominiscent One一切智者)。sabbaññutā,【阴】无所不知(ominiscence)。sabbaṭṭhaka,【形】每部分都有八个的。sabbanāma,【中】代名词。sabbatthaka,【形】关系到每件事物的,打杂的人。sabbampi,【无】一切含。Sabbātthasiddha(=Siddhāttha;梵Sarvārthasiddha=Siddhārtha);one who has completed his task,Miln.214),一切义成(音译:悉达多。佛陀的名字)。sabbapaṭhama,【形】(位置或时间)最先的。sabbapaṭhamaṁ,【副】在全部之前,非常早地。sabbasata,【形】每部分都有一百个的。sabbasovaṇṇa,【形】全是金制的。sabbassa,【中】全部财产。sabbassaharaṇa,【中】没收全部财产。Sabbamatthivāda(梵Sarvāsti-vādin,sarvāstivādin)﹐说一切有部(简称为有部,别名说因部。佛灭后三百年初,自根本之上座部别立者,说一切有部的根本重地乃是在罽宾(迦湿弥罗)地方,)。 ◎ 《巴利语字汇》 sabba sabba: 所有的、一切的 ◎ Concise P-E Dictionary sabba sabba:[adj.] all; every; whole; entire. ◎ PTS P-E Dictionary Sabba Sabba,(adj.) [Vedic sarva=Av.haurva (complete); Gr.o(λos (“holo-caust”) whole; Lat.solidus & soldus “solid,” perhaps also Lat.salvus safe) whole,entire; all,every D.I,4; S.IV,15; Vin.I,5; It.3; Nd2 s.v.,Nom.pl.sabbe Sn.66; Gen.pl.sabbesaṁ Sn.1030.-- nt.sabbaṁ the (whole) world of sense-experience S.IV,15,cp.M.I,3.-- At Vism.310 “sabbe” is defined as “anavasesa-pariyādānaṁ.” In compn with superlative expressions sabba° has the meaning of “(best) of all,” quite,very,nothing but,all round; entirely:°bāla the greatest fool D.I,59; °paṭhama the very first,right in front PvA.56; °sovaṇṇa nothing but gold Pv.I,21; II,911; °kaniṭṭha the very youngest PvA.III; °atthaka in every way useful; °saṅgāhika thoroughly comprehensive SnA 304.-- In connection with numerals sabba° has the distributive sense of “of each,” i.e.so & so many things of each kind,like °catukka (with four of each,said of a gift or sacrifice) J.III,44; DhA.III,3; °aṭṭhaka (dāna) (a gift consisting of 8 X 8 things) Miln.291.See detail under aṭṭha B 1.a.-- °soḷasaka (of 16 each) DhA.III,3; °sata (of 100 each) DhA.II,6.-- Cases adverbially:Instr.sabbena sabbaṁ altogether all,i.e.with everything [cp.BSk.sarvena sarvaṁ Divy 39,144,270; 502] D.II,57; PvA.130; 131.-- Abl.sabbato “all round,” in every respect Pv.I,111; J.VI,76; & sabbaso altogether,throughout D.I,34; Sn.288; Dh.265; PvA.119; Nd1 421; DhA.IV,100.-- Derivations:1.sabbattha everywhere,under all circumstances S.I,134; Dh.83; Sn.269; Nd 133; PvA.1,18,107; VbhA.372 sq.°kaṁ everywhere J.I,15,176,172; Dāṭh.V,57.-- 2.sabbathā in every way; sabbathā sabbaṁ completely D.II,57; S.IV,167.-- 3.sabbadā always Sn.174,197,536; Dh.202; Pv.I,91 (=sabbakālaṁ C.); I,1014 (id.).sabbadā-cana always It.36.-- 4.sabbadhi (fr.Sk.*sarvadha=vic̦vadha,Weber,Ind.Str.III,392) everywhere,in every respect D.I,251; II,186; Sn.176; Dh.90; also sabbadhī Sn.952,1034; Vin.I,38; VbhA.377; Vism.308 (=sabbattha); Nd1 441,443. --atthaka concerned with everything,a do-all J.II,30; 74; DhA.II,151 (mahāmatta).-- profitable to all Miln.373 (T.ṭṭh).of kammaṭṭhāna SnA.II,54; Vism.97.--atthika always useful Miln.153.--âbhibhū conquering all Sn.211; Vin.I,8.--otuka corresponding to all the seasons D.II,179; Pv IV.122; Sdhp.248.--kammika (amacca) (a minister) doing all work Vism.130.--kālaṁ always:see sadā. --ghasa all-devouring J.I,288.--ji all-conquering S.IV,83.--(ñ)jaha abandoning everything S.II,284; Sn.211; Dh.353=Vin.I,8.--ññu omniscient M.I,482; II,31,126; A.I,220; Miln.74; VbhA.50; SnA 229,424,585; J.I,214; 335; °tā (f.) omniscience Pug.14; 70; J.I,2,14; Nett 61,103; also written sabbaññūtā; sabbaññutā-ñāṇa (nt.) omniscience Nett 103; DA.I,99; VbhA.197.Also written sabbaññū°,thus J.I,75; --dassāvin one who sees (i.e.knows) everything M.I,92.--byohāra business,intercourse Ud.65; see saṁvohāra.--bhumma universal monarch J.VI,45.--vidū all wise Sn.177,211; Vin.I,8; Dh.353.--saṁharaka a kind of perfume “eau de mille fleurs” J.VI,336.--sādhāraṇa common to all J.I,301 sq.(Page 680) ◎ Pali Viet Dictionary SABBA SABBA:[a] tất cả,mỗi mỗi,toàn vẹn,trọn cả --kaṇiṭṭha aṭrẻ hay nhỏ nhất --kammika [a] (bộ trưởng) làm tất cả mọi việc --ññū --vidū [a] toàn giác,hiểu biết tất cả [m] bậc toàn giác --ññutā [f] sự hiểu biết tất cả --ṭṭhaka [a] gồm có 8 trong mỗi loại --tthaka [a] có liên quan tới tất cả mọi việc --paṭhama [a] trước nhất --paṭhamaṃ [ad] trước tiên,sớm hơn hết --sata [a] gồm có 100 mỗi phần --sovaṇṇa [a] làm toàn bằng vàng --ssa [nt] toàn của cải của mình --ssaharaṇa [nt] sự tịch thu tất cả tài sản của mình ◎ Pali Viet Abhi- Terms sabba sabba:tất cả,mọi loài ◎ Pali Roots Dictionary sabba sabba:သဗၺ ဘူ = ဂတိ ဟႎသာသု-သြားျခင္း,ညႇဉ္းပန္းႏွိပ္စက္ျခင္း တို႔၌၊ ပူရေဏပိ-ျပည့္ေစျခင္း၌လည္း။ သဗၺတိ၊ သေဗၺာ၊ အလုံးစုံ။ ဓာတြတၳ။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary sabba sabba:သဗၺ (တိ) အလံုးစံုေသာ။ ခပ္သိမ္းေသာ။ ◎ 《巴利语入门》 sabbā sabbā,代名词形容词 sabba(一切(的))f.p.对 ◎ 《巴利语入门》 sabbā sabbā,代名词形容词 sabba(一切(的))f.p.主 ◎ 《巴利语入门》 sabbā sabbā,代名词形容词 sabba(一切(的))f.s.主  与 Sabba 相似的巴利词: abhihatasabbatā abhihatasabbatā acchinnasabbacīvara acchinnasabbacīvara anulittasabbaṅgī anulittasabbaṅgī apagatasabbakāḷaka apagatasabbakāḷaka apagatasabbasāṭheyyadosa apagatasabbasāṭheyyadosa appaṭihatasabbaññutañāṇa appaṭihatasabbaññutañāṇa āruḷhasabbapada āruḷhasabbapada āsabba āsabba asabbabhāgiya asabbabhāgiya asabbadhammārammaṇabhāva asabbadhammārammaṇabhāva asabbadhammārammaṇatā asabbadhammārammaṇatā asabbagata asabbagata asabbaguṇadāyaka asabbaguṇadāyaka asabbaguṇadāyakatta asabbaguṇadāyakatta asabbaji asabbaji asabbakālika asabbakālika asabbakālikatta asabbakālikatta asabbaññū asabbaññū asabbaññū asabbaññubhāva asabbaññubhāva asabbaññupuggala asabbaññupuggala asabbaññutā asabbaññutā asabbaññutaññāṇa asabbaññutaññāṇa asabbārammaṇatta asabbārammaṇatta asabbasādhāraṇa asabbasādhāraṇa asabbasaṅgāhika asabbasaṅgāhika asabbasaṅgāhikatta asabbasaṅgāhikatta asabbatthagāmī asabbatthagāmī asabbaṭṭhānika asabbaṭṭhānika asabbaṭṭhānikadassana asabbaṭṭhānikadassana asabbaviññāṇadhātusampayutta asabbaviññāṇadhātusampayutta āyatanasabba āyatanasabba bāhitasabbapāpa bāhitasabbapāpa bhaggasabbadosa bhaggasabbadosa bhinnasabbakilesa bhinnasabbakilesa Dayitasabbasatta Dayitasabbasatta Dhutasabbapāpa Dhutasabbapāpa Dibbavihārādisabbabuddhakiccasādhaka Dibbavihārādisabbabuddhakiccasādhaka Gatasabbarandha Gatasabbarandha Itthisabbaṅgasampanna Itthisabbaṅgasampanna Jātiādisabbadukkhakkhayakara Jātiādisabbadukkhakkhayakara Jīrakādisabbasambhāra Jīrakādisabbasambhāra Jitasabbamāra Jitasabbamāra Kalikāla-Sāhicca-Sabbaññupandita Kamasabbaññū Kamasabbaññū Kāritasabbagaha Kāritasabbagaha Kāritasabbageha Kāritasabbageha Katasabbakicca Katasabbakicca Kāyaduccaritādisabbakilesa Kāyaduccaritādisabbakilesa Kiccasabbāvakathana Kiccasabbāvakathana Laddhasabbaññutaññāṇa Laddhasabbaññutaññāṇa |