搜索 haṭa 的结果: ◎ 《汉译パーリ语辞典》 haṭa haṭa:① a.[harati hṛ 的 pp.]使送走,使去除.-haṭa-kesa令剃髪.② m.[Sk.haṭha,haṭa] 草,蘇苔,青苔. ◎ 《パーリ语辞典》 haṭa haṭa:① a.[harati hṛ の pp.] 持ち運ばれた,取り去られた.-haṭa-kesa 髪を除去せる.② m.[Sk.haṭha,haṭa] ハタ草,蘇苔,こけ. ◎ 《巴汉词典》 Haṭa Haṭa,(harati 的【过分】)。(p355) ◎ 《巴汉词典》 Haṭa Haṭa,2(cp.Sk.haṭha & haṭa),水芙蓉、水浮莲(可净化污水)(Pistia stratiotes.D I.166; M I.78,156; Pug 55 (text sāta-); A I.241,295 (v.l.sāta; cp.hāṭaka))。 ◎ 《巴汉词典》 Haṭa Haṭa,1(harati 的【过分】),已带,获得(taken,carried off)。haṭahaṭakeso,使(头发)蓬松(with dishevelled hair,S.4.19./I,115)。 ◎ Concise P-E Dictionary haṭa haṭa,(pp.of harati) carried; taken away. ◎ PTS P-E Dictionary Haṭa Haṭa,2 [cp.Sk.haṭha & haṭa] a kind of water-plant,Pistia stratiotes D.I,166; M.I,78,156; Pug.55 (text sāta-); A.I,241,295 (v.l.sāta; cp.hāṭaka).(Page 727) ◎ PTS P-E Dictionary Haṭa Haṭa,1 [pp.of harati] taken,carried off Vin.IV,23; J.I,498.haṭa-haṭa-kesa with dishevelled hair S.I,115.(Page 727) ◎ Pali Viet Dictionary HAṬA HAṬA:(pp của hanati) giết chóc,phá hủy,lām tổn hại --bhāva [m] sự việc đang bị phá hoại --ntarāya [a] người đã dứt bỏ được sự tai hại trở ngại --āvākāsa [a] người đã đoạn tuyệt tất cả những phước và tội ◎ Pali Viet Dictionary HAṬA HAṬA:[pp] của harati ◎ Pali Roots Dictionary haṭa haṭa:ဟဋ ဘူ = ဒိတၱိယံ - ထြန္းပျခင္း၌။ ဟဋတိ။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary haṭa haṭa:ဟဋ (ပ) ေမွာ္။ သစ္ေစးေမွာ္။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary haṭa haṭa:ဟဋ (န) ေဆာင္ျခင္း။ ဒူေတယ်ံ ဟေဋန၊ တမန္ကို ရြက္ေဆာင္သျဖင့္။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary haṭa haṭa:ဟဋ (တိ) (တီ-ကိတ္) (√ဟရ္+တ) ေဆာင္အပ္သည္။ ◎ 《汉译パーリ语辞典》 hata hata:a.[hanti han 的 pp]被殺害,遭破壊.-āvakāsa 失去機會.-āvasesaka 躲過殺害,倖存者.-pahata 被殺毅-vikkhittaka 殺戮離散,斬斫離散相. ◎ 《パーリ语辞典》 hata hata:a.[hanti han の pp.] 殺害された,破壊された.-āvakāsa 機会を失った.-āvasesaka 殺害から残った,生残った者.-pahata 殺毅された.-vikkhittaka 殺戮離散,斬斫離散相. ◎ 《巴汉词典》 Hata Hata,(hanati 的【过分】),已杀,已伤害,已破坏。 ~bhāva,【阳】 被破坏的情况。 ~ntarāya,【形】 已经除掉障碍的人。 ~avakāsa,【形】 已断除善恶的所有机会的人。(p355) ◎ 《巴汉词典》 Hata Hata,(hanati 的【过分】),已杀,已伤害,已破坏。hatabhāva,【阳】被破坏的情况。hatantarāya,【形】已经除掉障碍的人。hatavakāsa,【形】已断除善恶的所有机会的人(Dh.97; DhA.II.188)。reṇuhata,以尘土攻击,以尘土覆盖(struck with dust,covered with dust)。hatatta,【中】被破坏的状态。hatqvasesaka,活下来,幸存(surviving D.I.135); pakkhahata,跛子,残废的人(a cripple)。hatavikkhittaka,屠杀(slain & cut up,killed & dismembered Vism.179,194)。nāgahata,屠龙。hatantarāya,移除障碍(one who removes an obstacle)。 ◎ Concise P-E Dictionary hata hata:[pp.of hanati] killed; injured; destroyed. ◎ PTS P-E Dictionary Hata Hata,[pp.of hanti] struck,killed D.II,131; destroyed,spoilt,injured Vin.I,25; Dhs.264; J.II,175; reṇuhata struck with dust,covered with dust Vin.I,32; hatatta (nt.) the state of being destroyed Dh.390; hatâvakāsa who has cut off every occasion (for good and evil) Dh.97; DhA.II,188; hatâvasesaka surviving D.I,135; pakkha° a cripple (q.v.); °vikkhittaka slain & cut up,killed & dismembered Vism.179,194.-- hata is also used in sense of med.,i.e.one who has destroyed or killed,e.g.nāga° slayer of a nāga Vin.II,195; °antarāya one who removes an obstacle PvA.1.-- ahata unsoiled,clean,new D.II,160; J.I,50; Dāvs II.39.(Page 727) ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary hata hata:ဟတ (တိ) (တီ-ကိတ္) (√ဟန္+တ) သတ္အပ္သည္။ ညႇဥ္းဆဲအပ္သည္။ တိုက္ခိုက္အပ္သည္။ ပယ္ဖ်က္ အပ္သည္။ ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary hātā hātā:ဟာတာ (ပ) (√ဟာ+တု) စြန္႔တတ္ေသာ သူ။  与 haṭa 相似的巴利词: abbhāghāta abbhāghāta abbhāghāta abbhāghāta abbhāghāta abbhāghāta abbhāghātanissita abbhāghātanissita abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhata abbhāhatatta abbhāhatatta abbhakkhāta abbhantaraparissayapaṭighāta abbhantaraparissayapaṭighāta abbhatthatā abbhatthatā abbhatthatā abbhatthatā abhaṭa ābhaṭa ābhaṭa ābhata ābhata ābhata ābhata ābhata ābhata ābhata ābhata ābhata ābhata ābhatabhājana ābhatabhaṇḍa ābhatabhaṇḍa ābhatābhata ābhatābhatamaṃsa ābhatābhatamaṃsa ābhatadhana ābhatadhana ābhatagantha ābhatagantha ābhataka ābhataka ābhataka ābhatakahāpaṇa ābhatakahāpaṇa ābhatanānāgandhodaka ābhatanānāgandhodaka ābhatanāvā ābhatanāvā ābhataniyāma ābhataniyāma ābhatapaṇṇākāra ābhatapaṇṇākāra ābhataphalāphala ābhataphalāphala ābhatapiṇḍapāta ābhatapubba ābhatapubba ābhatasantāna ābhatasantāna ābhatasutta ābhatasutta ābhataupakaraṇabhaṇḍa ābhataupakaraṇabhaṇḍa ābhatavaṇṇa ābhatavaṇṇa abhiāhata abhiāhata abhibyāhaṭa abhidhātabba abhidhātabba abhidhātabbo abhighāta abhighāta abhighāta abhighāta abhighāta abhighāta abhighāta abhighāta abhighāta abhighātaggahaṇa abhighātaggahaṇa abhighātaja abhighātaja abhighātaka abhighātaka abhighātakatta abhighātakatta |