搜索 okāsa 的结果: ◎ 《汉译パーリ语辞典》 okāsa okāsa:m.[<ava-kāś,BSk.avakāśa] 空間,場所,機會,聽許.-loka 空間世間,器世間. ◎ 《パーリ语辞典》 okāsa okāsa:m.[<ava-kāś,BSk.avakāśa] 空間,場所,機會,聽許.-loka 空間世間,器世間. ◎ 《巴汉词典》 Okāsa Okāsa,【阳】空间,露天,空地,机会,许可。 ~kamma,【阳】 许可。(p84) ◎ 《巴汉词典》 Okāsa Okāsa,(ava + kāw to shine),【阳】1.空间,露天,空地(lit.“visibility”,(visible) space as geometrical term,open space,atmosphere,air as space)。2.出现(“visibility”,i.e.appearance,as adj.looking like,appearing.)。3.机会,许可(occasion,chance,opportunity,permission,consent,leave)。okāsakamma,【阳】许可。okāsarahita,【形】没有空间的。okāsakata,【阳】许可。 ◎ Concise P-E Dictionary okāsa okāsa:[m.] room; open space; chance; permission. ◎ PTS P-E Dictionary Okāsa Okāsa,[ava + kāś to shine] -- 1.lit.“visibility”,(visible) space as geometrical term,open space,atmosphere,air as space D.I,34 (ananto okāso); Vism.184 (with disā & pariccheda),243 (id.); PvA.14 (okāsaṁ pharitvā permeating the atmosphere).This meaning is more pronounced in ākāsa.-- 2.“visibility”,i.e.appearance,as adj.looking like,appearing.This meaning closely resembles & often passes over into meaning 3,e.g.katokāsa kamma when the k.makes its appearance = when its chance or opportunity arises PvA.63; okāsaṁ deti to give one’s appearance,i.e.to let any one see,to be seen by (Dat.) PvA.19.-- 3.occasion,chance,opportunity,permission,consent,leave A.I,253; IV,449; J.IV,413 (vātassa o.natthi the wind has no access); SnA 547.-- In this meaning freq.in combn. with foll.verbs:(a) okāsaṁ karoti to give permission,to admit,allow; to give a chance or opportunity,freq.with pañhassa veyyā-karaṇāya (to ask a question),e.g.D.I,51,205; M.II,142; S IV 57.‹-› Vin.I,114,170; Nd1 487; PvA.222.-- Caus.°ṁ karoti Vin.II,5,6,276; Caus.II.°ṁ kārāpeti Vin.I,114,170.‹-› katokāsa given permission (to speak),admitted in audience,granted leave Sn.1031; VvA.65 (raññā); anokāsakata without having got permission Vin.I,114.-- (b) okāsaṁ yācati to ask permission M.II,123.-- (c) okāsaṁ deti to give permission,to consent,give room J.II,3; VvA.138.‹-› (d) with bhū: anokāsa-bhāva want of opportunity Sdhp.15; anokāsa-bhūta not giving (lit.becoming) an opportunity SnA 573.Elliptically for o.detha Yogāvacara’s Man.4 etc.
--âdhigama finding an opportunity D.II,214 sq.; A.IV,449.--kamma giving opportunity or permission Sn.p.94 (°kata allowed); Pv IV.111 (°ṁ karoti to give permission).--matta permission Sn.p.94.--loka the visible world (= manussa-loka) Vism.205; VvA.29.(Page 163) ◎ Pali Viet Dictionary OKĀSA OKĀSA:[m] phòng,chỗ,khoảng trống,sự cho phép,sự may mắn ◎ Pali Viet Vinaya Terms okāsa okāsa:lời thỏa thuận; lời đề nghị; cơ hội ◎ U Hau Sein’s Pāḷi-Myanmar Dictionary okāsa okāsa:ဩ-ကာသ (ပ) (ဩ√ကာသ္+အ) အရပ္။ ျဖစ္ရာ။ တည္ရာ။ ေနရာကြက္လပ္။ အခြင့္။ အလွည့္။  与 okāsa 相似的巴利词: abandhanokāsa abandhanokāsa abandhanokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa abbhokāsa sutta abbhokāsābhimukha abbhokāsābhimukha abbhokāsabhūmibhāga abbhokāsabhūmibhāga abbhokāsagata abbhokāsagata abbhokāsamagga abbhokāsamagga abbhokāsapariccheda abbhokāsapariccheda abbhokāsaparihāra abbhokāsaparihāra abbhokāsarata abbhokāsarata abbhokāsasaṅkhepa abbhokāsasaṅkhepa abbhokāsasaya abbhokāsasaya abbhokāsasevana abbhokāsatā abbhokāsatā abbhokāsatala abbhokāsaṭṭhāna abbhokāsaṭṭhāna abbhokāsavāsa abbhokāsavāsa abbhokāsavāsī abbhokāsavāsī abbhokāsavihāra abbhokāsavihāra abbūḷhasokasalla abbūḷhasokasalla abhiniviṭṭhokāsa abhiniviṭṭhokāsa ādhāraṭṭhapanokāsa ādhāraṭṭhapanokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsa ajjhokāsagata ajjhokāsagata akatokāsa akatokāsa aladdhokāsa aladdhokāsa aladdhokāsatā aladdhokāsatā alepokāsa alepokāsa alepokāsa alepokāsatta alepokāsatta alesokāsa alesokāsa allokāsa allokāsa allokāsa alokasabhāvatta alokasabhāvatta ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhi ālokasandhibhāga ālokasandhibhāga ālokasandhikaṇṇabhāga ālokasandhikaṇṇabhāga ālokasandhikaṇṇabhāga ālokasandhikaraṇa ālokasandhikaraṇa ālokasandhiparikamma ālokasandhiparikamma |